A. PERSONAL LIFE SECTION : VEDIC SUKTAS, SANDHYA VANDANAM, SAMITHA DHANAM, TARPANAM, STHOTHRAMS,
ARTICLES-WRITE UPS - FALIT JYOTISH, SPIRITUAL WISDOM
B. PUBLIC LIFE SECTION : (TRUSTS )
CITIZENS DEVELOPMENT TRUST OF INDIA
C. PUBLIC LIFE SECTION : (FORUMS)
- CITIZENS SOCIAL RESPONSIBILIY FORUM
- IDBI RETD EMPLOYEES AND INVESTORS FORUM
D. CURRENT PUBLICATION - SUNDARLIFEPATRIKA
E. COMMENT ON CURRENT TOPICS : WEAR FACE MASK AND USE
F. WHAT IS RECENT : 2022 EDUCATIONAL DIARY RELEASE COMPLETED - SUNDARLIFE PATRIKA NO.5 AND ANNUAL REPORT WORK STARTED - COMPAIGN ON ANIMAL WELFARE AND INDIGENTS WELFARE RECEIVING GOOD RESPONSE - ACTION INITIATED AND ORDERS ISSUED TO IMPLEMENT SOME OF OUR SUGGESTIONS ON THE BASIS OF OUR REPREENTATIONS TO CMS OF MANY STATES IN INDIA - tHE BEST RESPONSES WERE FROM THE CMS OF GUJARAT, RAJASTHAN AND KARNATAKA.
SAMIDHA DHANAM (To be done after Sandhya Vandanam)
Mamo Paththa\ Samastha\ duridha kshyaka dwaara shri parameswara prityartham Samita dhanam Karishye - Parithvaa agnay parim rujaami ayusha cha thanayna cha suprajaa prajaya bhuyasagum suviro veeriha suvarcha varchasaa suposha poshaiyaha sugruho grihiyaha supathihi padhya sumedha medha ya subrahmaa brahma chaaribihi deva savitha prasuva -Agnayay samidham ahaarisham Brihathay Jathavedase yadaathvam agnay samidhaa samidhayasa evam maam ayushaa varchasaa sanyaa medhayaa prajayaa pashubihi brahma charyena annaathayena samedhaya swaaha - Edhisi mahi swaha - Samithesi mahi svaha - Tejosi Tejo mayi - apo adhya anvacharisham rasena SAMASRUKSHMAHI SVAHA - Samma agni varchasa sruja prajaaya thanena cha varthamaano bhooyasagum svaha - vidyunmay asya deva ndro sahirishibihi svaha - Agnayay brihathay nagaaya svaha - Dhyavaa prithvibhyaam svaha - Esha dhay agnayay samidh thayaa vardhasva cha aapyaayasva cha vartha maano bhooyasam aapyaaya maanascha svahaYo maa agnay shikirshidhi aabhagam agnay tham kuru maamagnay bhaginam kuru Svaha Om Bhur Bhuvaha Suvaha Deva savitha praasaviha - pour water around the homa gundam. Stand and say : Yaththay agnay (YA) thejasthena aham tejasvi bhuyaasam - YA varchasthena aham varchasvi buyasam- YA harasthena aham harasvi buyasam Mayi medham mayi prajaam nayi Agnihi Tejo dhadhaathu - Mayi medham mayi prajaam nayi Indraha Indriyam dhadhaathu - Mayi medham may prajaam nayi \suryaha Braajo dhadhaathu Agnayay namaha...namaskaramKshama Yachana : Mantrahinam Kriyahinam Bhakti hinam Huthaashana\ Yadh hutham thu mayaa deva paripurnam thadhasthumay Yaani seshaam aseshaa naam Sri Krishna anusmaranam param Sri G... Mix some homa ash with water - say - Maanas thokay tha na yay maana ayushimaano goshu maano ashvayshu ririshaha\ viraanmaano rudra bhaamitho vadhir havish mantho namasaa vidhay mathay...Apply ash : Medhavi buyaasam-Forehead, tejasvi buyasam-chest, varchasvi buyasam-left shoulder, Brahma varchasvi buyasam-right shoulder, Ayush maan buyasam - back of neck, Annadho bu yaasam - stomach, Swasthi buyaasam - top of head...Swasthihi Sraddham medham Yashaha Pragnyam Vidyam Buddhim Sriyam Balam Ayushyam Teja arogyam dehimay havya vaahanaa..
SANDHYA VANDANAM
Morning
Suryaschascha Maamanyuscha Manyupathayascha Manyukruthebhyaha Paapebhyo rakshanthaam Yath thraya paapamaakarsham Manasa vaacha hasthaabhyaam Padhbhyaam utharena sishnaa Rathristha thavalumpatha\ Yathkincha dhuridham mayi Idam aham maam amrutha yonav Satyay jyotishi juhomi swahaa.
Om Mithrasya Charshani dhruthaha Shravo devasya saansim Satyam Chitra bhavasthamam Mithro janaan yaathayathi prajaananan Mithro dhaadhaara\ pruthvimutha dhyaam Mithraha Krushteer animishaa abhichaste satyaaya havyam ghruthavadh vidhema Pra sa mithra martho asthu prayasvaan yastha Aditya Shikshathi Vratena Na Hanyathe Na jeeyathe twotho Vai namagum ho Ashnoth yanthitho na duraath
Afternoon
Aapaha Punanthu Pruthvim Pruthvee Pootha Punaathumaam Punanthu Brahmanas Pathir Brahma Poothaa Punaathumaam. Yadhuchistam Abhojyam Yadhvaa Dushcharitham Mama\ Sarvapunanthu Maam Aapaha Asathaam cha Prathigruhagum Swaaha Yathkincha dhuridham mayi Idam aham maam amrutha yonav surya jyotishi juhomi swahaa.
Om Aasatyena rajasaa vartamaano nivaeshayan amrutham martyam cha hiranyena savithaa rathaenaadaevo yaathi bhuvanaanivipashyan
- Udvayam tamasaspari pashyantho jyotir uttamam devam devatraa suryamaganma jyotiruttamam - udutyam jaatavedasam devam vahanthi ketavaha drushay vishvaaya sooryam chitram devaanaam udagaadaneekam chakshur mithrasya varunasya agnaehi -
aapraa dyaavaaa pruthvi antarikshagaum soorya aatmaa jagatas tasthusashcha tach chakshur devahitham purastaash chukra mucharath -
pasyema sharadash shatham - jeevema sharadhas shatham nandaama sharada shatham modaama sharada shatham bhavaama sharada shatagum shrunavaama sharadashatham prabravaam a sharada shatham - ajeetassyaama sharadashshatham jyok cha suryam drushay
ya udagaanma hato arnavaadh vibhraaja manas sarirasya madhyaath samaa vrushabho lohithaakshaha Suryo vipashchinmanasaa punaathu
Evening
Agnischa Maamanyuscha Manyupathayascha Manyukruthebhyaha Paapebhyo rakshanthaam Yath thraya paapamaakarsham Manasa vaacha hasthaabhyaam Padhbhyaam utharena sishnaa Rathristha thavalumpatha\ Yathkincha dhuridham mayi Idam aham maam amrutha yonav Satyay jyotishi juhomi swahaa.
Om Imam may Varuna Shrudhi havam Adhyaa cha mrudaya Thvaam Vas yuraashake - Thathvaayaami Brahmanaavandha maanaha\ Thadhaa chaasthay yajamaano havirbhiha - Ahaydamaano Varuna Iha\ bodhi Urusagum Samaana Ayuhu Pramoshiha\ -
yachchidh dithay Vishoyathaa pradheva Varunavratham Meenimasi dhvayi dhvayi Yathkinchedham varuna daivyay janebhyi droham manushyaascha raamasi Achitheeyathva\ dharmaayu yopima\maa thasmaadenaso deva ririshahaa - keetavaaso yadrir ipurna\ divi yadhvaghaa satyamutha\ yanna vidhma sarvathaavishya shithireva devathaa thay syaama varuna priyaasahaa.
SURYA ARGHYA PRADANAM : NAVAGRAHAADHI TARPANAM GAYATRI JAPA SANKALPAM : Mamo paththa samastha durithakshaya dwaara shri parameswara preethyartham praathas sandhyaa Gayatri Mahamanthra Japam aham karishye : Nyaasam : Pra\na\vasya\ rusher brahma – Devi Gayatri chchandaha – Paramatma devatha (Forehead – nose tip – chest) GAYATRI AVAHANAM Puraadhi Sabdha Vya hrudhinaam Atri, Bhrigu, Guthsa, Vashishta, Gautama Kaashyapa, Angirasa Rishiyaha (Head) Gayatri Ushnik Anushtup, Bhrihathi, Pangathi, Thrusthtup Jagatyaha Chandhaagumsi (Nosetip)Agni Vayu Arkka Vaghisha, Varuna Indra VishvedevaDevathaaha (Chest) Ayathu varadhaa devi Aksharam Brahma sammitham. Gayathrim Chandhasaam Madhedham Brahma Jushasva naha – Ojosi, Sajosi, balamasi, praajosi devanaam dhaamanaamaasi vishvamasi vishvaayuhu sarvamasi – sarvayuhu abipuroom gayathrim avaahayami saavithreem avaahayami saraswatheem avahayaami – savithriyarishihi Vishwamithraha (touch on head) Nichrudhgayatrhi Chandaha (touch on nose tip) savithaa devathaa (touch on chest) GAYATHRI DHYAANAM : Muktha vidhruma hemanila dhavala chaayair mukhais thrishanai yaha Yukthaam indu nibhadhdha ratna mukutaam thathvaartha varnaathmikaam Gayatrim Varadha abhaya ankushaaha\ shubhram kapaalam gunam Shankham Chakram Atha Aravindha Yugalam Hasthair vahantheem bhaje Yo devaha Savithaasmaakam Dheeyo Dharmaadhi gocharaaha Prerayeth Thasya Yadhbhargaha Thadh varenyam upaasmahe
GAYATRI JAPAM : 108 : GAYATRI UPASTHAANAM : Uthame sikhare devi bhoomyaam parvatha murdhani Bhraahmanebhyoha anugnyanam gachcha devi yathaa sukham
DIKDEVATHA VANDANAM : Om Sandhyaayai namaha (East - Kizhakku) Saavithriyai namaha (South – Therukku)
Gayatriyai namaha (West – Merku) Saraswathyai namaha (North - Vadakku) Face East again : Kamokaarsheeth Manyuakarsheeth namo namaha Praachyai dishay namaha Face South : Dakshinayai deishay namaha Pradheechyai dishay namaha Udheechyai dishay namaha Urdhvaaya namaha (look up at the sky)Adhaaya namaha (Look down towards the ground)Antharikshaaya namaha(look up at the sky)Bhoomyai namaha (Look down towards the ground)Brahmanay namaha (UP and North)Vishnave namaha (Up and East)FACE SOUTH : Yamaaya dharmaraajaaya Mruthvecha anthakaaya cha Vaivasvathaaya kaalaaya sarvabhutakshayaaya cha Oudhumbaraaja Dadhnaaya Neelaaya Parameshtinay Vrikodaraaya Chithraaya Chitraguptaaya vai namaha Chitraguptaya vai nama om namaha ithiFACE WEST : Narmadhaaya namaha – Braathar narmadhaayai namo nishi Namosthu narmathebyam Apasarppa Sarpa Pathram thay dhooram gaccha Mahaayashaha\ Janamejayasya Yagnonthay Asthika Vachana smaran Jaraathkaaro Jarathkaarvaam Samuthpanno Mahayashaaha Astika Sathyasantho maam panna kebhyo Abhirakshathu Pannakebhyo Abhirakshathv om nama ithi FACE NORTH Ruthagum Sathyam Param Brahma Purusham Krishna Pingalam Urdhvaretham Virupaaksham Vishvaroopaya vai namo namaha –
Namaha\ Savithre Jagadh eka chakshusay Jagath Prasuthi Sthithi Naasha hethavay Thrayimayaaya Trigunaathma Dharinay Virinchi Naarayana Sankaraatmanay Dhyeyas Sadhaa Savithru mandala Madhyavarthi Narayanaha Sarasijaa sana sannivishtahaa Keyur vaan Makarakundala vaan kiriti Haari Hiranmayavabhuhu Thrudha Shankha chakraha Shankha Chakra Gadhaa panay Dwaarakaa neela Achyuthaa Govinda Pundarikaasksham Raksha maam Sharanaagatham Akaashaad pathitham thoyam Yadhaa Gachchathi Sagaram Sarv deva Namaskaaraha Sri Keshavam Prathigacchathi Sri Keshavam Prathi Gacchathyom nama ith
Adhyaano deva savithaha - prajaavith saaviha soubhagam para dushswapnayagum suvahaa durithaani paraasuva yath pathram thanma aasuva \
-------------
------------------